श्री सुब्रह्मण्य मंगळाष्टकं

field_imag_alt

श्री सुब्रह्मण्य मंगळाष्टकं - Sri Subrahmanya Mangala Ashtakam

शिवयोसूनुजायास्तु श्रितमंदार शाखिने |
शिखिवर्यातुरंगाय सुब्रह्मण्याय मंगळं ||

भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने |
राजराजादिवंद्याय रणधीराय मंगळं ||

शूरपद्मादि दैतेय तमिस्रकुलभानवे |
तारकासुरकालाय बालकायास्तु मंगळं ||

वल्लीवदनराजीव मधुपाय महात्मने |
उल्लसन्मणि कोटीर भासुरायास्तु मंगळं ||

कंदर्पकोटिलावण्यनिधये कामदायिने |
कुलिशायुधहस्ताय कुमारायास्तु मंगळं ||

मुक्ताहारलसत् कुंड राजये मुक्तिदायिने |
देवसेनासमेताय दैवतायास्तु मंगळं ||

कनकांबरसंशोभि कटये कलिहारिणे |
कमलापति वंद्याय कार्तिकेयाय मंगळं ||

शरकाननजाताय शूराय शुभदायिने |
शीतभानुसमास्याय शरण्यायास्तु मंगळं ||

मंगळाष्टकमेतन्ये महासेनस्यमानवाः |
पठंती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियं ||

|| इति सुब्रह्मण्य मंगळाष्टकं संपूर्णं ||

|| इतर मंगळ श्लोकानि ||

नित्योत्सवो भवत्येषां नित्यश्रीर्नित्य मंगळं |
येषां हृदिस्थो भगवान् मंगळायतनं गुहः ||

राजाधिराजवेषाय राजत् कोमळपाणये |
राजीवचारुनेत्राय सुब्रह्मण्याय मंगळं ||